| Singular | Dual | Plural |
Nominativo |
ब्राह्मणीत्वम्
brāhmaṇītvam
|
ब्राह्मणीत्वे
brāhmaṇītve
|
ब्राह्मणीत्वानि
brāhmaṇītvāni
|
Vocativo |
ब्राह्मणीत्व
brāhmaṇītva
|
ब्राह्मणीत्वे
brāhmaṇītve
|
ब्राह्मणीत्वानि
brāhmaṇītvāni
|
Acusativo |
ब्राह्मणीत्वम्
brāhmaṇītvam
|
ब्राह्मणीत्वे
brāhmaṇītve
|
ब्राह्मणीत्वानि
brāhmaṇītvāni
|
Instrumental |
ब्राह्मणीत्वेन
brāhmaṇītvena
|
ब्राह्मणीत्वाभ्याम्
brāhmaṇītvābhyām
|
ब्राह्मणीत्वैः
brāhmaṇītvaiḥ
|
Dativo |
ब्राह्मणीत्वाय
brāhmaṇītvāya
|
ब्राह्मणीत्वाभ्याम्
brāhmaṇītvābhyām
|
ब्राह्मणीत्वेभ्यः
brāhmaṇītvebhyaḥ
|
Ablativo |
ब्राह्मणीत्वात्
brāhmaṇītvāt
|
ब्राह्मणीत्वाभ्याम्
brāhmaṇītvābhyām
|
ब्राह्मणीत्वेभ्यः
brāhmaṇītvebhyaḥ
|
Genitivo |
ब्राह्मणीत्वस्य
brāhmaṇītvasya
|
ब्राह्मणीत्वयोः
brāhmaṇītvayoḥ
|
ब्राह्मणीत्वानाम्
brāhmaṇītvānām
|
Locativo |
ब्राह्मणीत्वे
brāhmaṇītve
|
ब्राह्मणीत्वयोः
brāhmaṇītvayoḥ
|
ब्राह्मणीत्वेषु
brāhmaṇītveṣu
|