| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणीत्वम्
					brāhmaṇītvam 
		  		 | 
	  			
					
					ब्राह्मणीत्वे
					brāhmaṇītve 
		  		 | 
	  			
					
					ब्राह्मणीत्वानि
					brāhmaṇītvāni 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणीत्व
					brāhmaṇītva 
		  		 | 
	  			
					
					ब्राह्मणीत्वे
					brāhmaṇītve 
		  		 | 
	  			
					
					ब्राह्मणीत्वानि
					brāhmaṇītvāni 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणीत्वम्
					brāhmaṇītvam 
		  		 | 
	  			
					
					ब्राह्मणीत्वे
					brāhmaṇītve 
		  		 | 
	  			
					
					ब्राह्मणीत्वानि
					brāhmaṇītvāni 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणीत्वेन
					brāhmaṇītvena 
		  		 | 
	  			
					
					ब्राह्मणीत्वाभ्याम्
					brāhmaṇītvābhyām 
		  		 | 
	  			
					
					ब्राह्मणीत्वैः
					brāhmaṇītvaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणीत्वाय
					brāhmaṇītvāya 
		  		 | 
	  			
					
					ब्राह्मणीत्वाभ्याम्
					brāhmaṇītvābhyām 
		  		 | 
	  			
					
					ब्राह्मणीत्वेभ्यः
					brāhmaṇītvebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणीत्वात्
					brāhmaṇītvāt 
		  		 | 
	  			
					
					ब्राह्मणीत्वाभ्याम्
					brāhmaṇītvābhyām 
		  		 | 
	  			
					
					ब्राह्मणीत्वेभ्यः
					brāhmaṇītvebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणीत्वस्य
					brāhmaṇītvasya 
		  		 | 
	  			
					
					ब्राह्मणीत्वयोः
					brāhmaṇītvayoḥ 
		  		 | 
	  			
					
					ब्राह्मणीत्वानाम्
					brāhmaṇītvānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणीत्वे
					brāhmaṇītve 
		  		 | 
	  			
					
					ब्राह्मणीत्वयोः
					brāhmaṇītvayoḥ 
		  		 | 
	  			
					
					ब्राह्मणीत्वेषु
					brāhmaṇītveṣu 
		  		 |