Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्राह्मणीत्व brāhmaṇītva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्राह्मणीत्वम् brāhmaṇītvam
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Vocativo ब्राह्मणीत्व brāhmaṇītva
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Acusativo ब्राह्मणीत्वम् brāhmaṇītvam
ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वानि brāhmaṇītvāni
Instrumental ब्राह्मणीत्वेन brāhmaṇītvena
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वैः brāhmaṇītvaiḥ
Dativo ब्राह्मणीत्वाय brāhmaṇītvāya
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वेभ्यः brāhmaṇītvebhyaḥ
Ablativo ब्राह्मणीत्वात् brāhmaṇītvāt
ब्राह्मणीत्वाभ्याम् brāhmaṇītvābhyām
ब्राह्मणीत्वेभ्यः brāhmaṇītvebhyaḥ
Genitivo ब्राह्मणीत्वस्य brāhmaṇītvasya
ब्राह्मणीत्वयोः brāhmaṇītvayoḥ
ब्राह्मणीत्वानाम् brāhmaṇītvānām
Locativo ब्राह्मणीत्वे brāhmaṇītve
ब्राह्मणीत्वयोः brāhmaṇītvayoḥ
ब्राह्मणीत्वेषु brāhmaṇītveṣu