Sanskrit tools

Sanskrit declension


Declension of ब्राह्मणीसत्तमा brāhmaṇīsattamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मणीसत्तमा brāhmaṇīsattamā
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Vocative ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Accusative ब्राह्मणीसत्तमाम् brāhmaṇīsattamām
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Instrumental ब्राह्मणीसत्तमया brāhmaṇīsattamayā
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभिः brāhmaṇīsattamābhiḥ
Dative ब्राह्मणीसत्तमायै brāhmaṇīsattamāyai
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभ्यः brāhmaṇīsattamābhyaḥ
Ablative ब्राह्मणीसत्तमायाः brāhmaṇīsattamāyāḥ
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभ्यः brāhmaṇīsattamābhyaḥ
Genitive ब्राह्मणीसत्तमायाः brāhmaṇīsattamāyāḥ
ब्राह्मणीसत्तमयोः brāhmaṇīsattamayoḥ
ब्राह्मणीसत्तमानाम् brāhmaṇīsattamānām
Locative ब्राह्मणीसत्तमायाम् brāhmaṇīsattamāyām
ब्राह्मणीसत्तमयोः brāhmaṇīsattamayoḥ
ब्राह्मणीसत्तमासु brāhmaṇīsattamāsu