Herramientas de sánscrito

Declinación del sánscrito


Declinación de ब्राह्मणीसत्तमा brāhmaṇīsattamā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ब्राह्मणीसत्तमा brāhmaṇīsattamā
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Vocativo ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Acusativo ब्राह्मणीसत्तमाम् brāhmaṇīsattamām
ब्राह्मणीसत्तमे brāhmaṇīsattame
ब्राह्मणीसत्तमाः brāhmaṇīsattamāḥ
Instrumental ब्राह्मणीसत्तमया brāhmaṇīsattamayā
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभिः brāhmaṇīsattamābhiḥ
Dativo ब्राह्मणीसत्तमायै brāhmaṇīsattamāyai
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभ्यः brāhmaṇīsattamābhyaḥ
Ablativo ब्राह्मणीसत्तमायाः brāhmaṇīsattamāyāḥ
ब्राह्मणीसत्तमाभ्याम् brāhmaṇīsattamābhyām
ब्राह्मणीसत्तमाभ्यः brāhmaṇīsattamābhyaḥ
Genitivo ब्राह्मणीसत्तमायाः brāhmaṇīsattamāyāḥ
ब्राह्मणीसत्तमयोः brāhmaṇīsattamayoḥ
ब्राह्मणीसत्तमानाम् brāhmaṇīsattamānām
Locativo ब्राह्मणीसत्तमायाम् brāhmaṇīsattamāyām
ब्राह्मणीसत्तमयोः brāhmaṇīsattamayoḥ
ब्राह्मणीसत्तमासु brāhmaṇīsattamāsu