| Singular | Dual | Plural |
Nominativo |
ब्राह्मणीसत्तमा
brāhmaṇīsattamā
|
ब्राह्मणीसत्तमे
brāhmaṇīsattame
|
ब्राह्मणीसत्तमाः
brāhmaṇīsattamāḥ
|
Vocativo |
ब्राह्मणीसत्तमे
brāhmaṇīsattame
|
ब्राह्मणीसत्तमे
brāhmaṇīsattame
|
ब्राह्मणीसत्तमाः
brāhmaṇīsattamāḥ
|
Acusativo |
ब्राह्मणीसत्तमाम्
brāhmaṇīsattamām
|
ब्राह्मणीसत्तमे
brāhmaṇīsattame
|
ब्राह्मणीसत्तमाः
brāhmaṇīsattamāḥ
|
Instrumental |
ब्राह्मणीसत्तमया
brāhmaṇīsattamayā
|
ब्राह्मणीसत्तमाभ्याम्
brāhmaṇīsattamābhyām
|
ब्राह्मणीसत्तमाभिः
brāhmaṇīsattamābhiḥ
|
Dativo |
ब्राह्मणीसत्तमायै
brāhmaṇīsattamāyai
|
ब्राह्मणीसत्तमाभ्याम्
brāhmaṇīsattamābhyām
|
ब्राह्मणीसत्तमाभ्यः
brāhmaṇīsattamābhyaḥ
|
Ablativo |
ब्राह्मणीसत्तमायाः
brāhmaṇīsattamāyāḥ
|
ब्राह्मणीसत्तमाभ्याम्
brāhmaṇīsattamābhyām
|
ब्राह्मणीसत्तमाभ्यः
brāhmaṇīsattamābhyaḥ
|
Genitivo |
ब्राह्मणीसत्तमायाः
brāhmaṇīsattamāyāḥ
|
ब्राह्मणीसत्तमयोः
brāhmaṇīsattamayoḥ
|
ब्राह्मणीसत्तमानाम्
brāhmaṇīsattamānām
|
Locativo |
ब्राह्मणीसत्तमायाम्
brāhmaṇīsattamāyām
|
ब्राह्मणीसत्तमयोः
brāhmaṇīsattamayoḥ
|
ब्राह्मणीसत्तमासु
brāhmaṇīsattamāsu
|