| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मणीसत्तमा
					brāhmaṇīsattamā 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमे
					brāhmaṇīsattame 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाः
					brāhmaṇīsattamāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मणीसत्तमे
					brāhmaṇīsattame 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमे
					brāhmaṇīsattame 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाः
					brāhmaṇīsattamāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मणीसत्तमाम्
					brāhmaṇīsattamām 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमे
					brāhmaṇīsattame 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाः
					brāhmaṇīsattamāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मणीसत्तमया
					brāhmaṇīsattamayā 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभ्याम्
					brāhmaṇīsattamābhyām 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभिः
					brāhmaṇīsattamābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मणीसत्तमायै
					brāhmaṇīsattamāyai 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभ्याम्
					brāhmaṇīsattamābhyām 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभ्यः
					brāhmaṇīsattamābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मणीसत्तमायाः
					brāhmaṇīsattamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभ्याम्
					brāhmaṇīsattamābhyām 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमाभ्यः
					brāhmaṇīsattamābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मणीसत्तमायाः
					brāhmaṇīsattamāyāḥ 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमयोः
					brāhmaṇīsattamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमानाम्
					brāhmaṇīsattamānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मणीसत्तमायाम्
					brāhmaṇīsattamāyām 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमयोः
					brāhmaṇīsattamayoḥ 
		  		 | 
	  			
					
					ब्राह्मणीसत्तमासु
					brāhmaṇīsattamāsu 
		  		 |