Sanskrit tools

Sanskrit declension


Declension of ब्राह्मण्या brāhmaṇyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ब्राह्मण्या brāhmaṇyā
ब्राह्मण्ये brāhmaṇye
ब्राह्मण्याः brāhmaṇyāḥ
Vocative ब्राह्मण्ये brāhmaṇye
ब्राह्मण्ये brāhmaṇye
ब्राह्मण्याः brāhmaṇyāḥ
Accusative ब्राह्मण्याम् brāhmaṇyām
ब्राह्मण्ये brāhmaṇye
ब्राह्मण्याः brāhmaṇyāḥ
Instrumental ब्राह्मण्यया brāhmaṇyayā
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्याभिः brāhmaṇyābhiḥ
Dative ब्राह्मण्यायै brāhmaṇyāyai
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्याभ्यः brāhmaṇyābhyaḥ
Ablative ब्राह्मण्यायाः brāhmaṇyāyāḥ
ब्राह्मण्याभ्याम् brāhmaṇyābhyām
ब्राह्मण्याभ्यः brāhmaṇyābhyaḥ
Genitive ब्राह्मण्यायाः brāhmaṇyāyāḥ
ब्राह्मण्ययोः brāhmaṇyayoḥ
ब्राह्मण्यानाम् brāhmaṇyānām
Locative ब्राह्मण्यायाम् brāhmaṇyāyām
ब्राह्मण्ययोः brāhmaṇyayoḥ
ब्राह्मण्यासु brāhmaṇyāsu