| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					ब्राह्मण्या
					brāhmaṇyā 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्याः
					brāhmaṇyāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्याः
					brāhmaṇyāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					ब्राह्मण्याम्
					brāhmaṇyām 
		  		 | 
	  			
					
					ब्राह्मण्ये
					brāhmaṇye 
		  		 | 
	  			
					
					ब्राह्मण्याः
					brāhmaṇyāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					ब्राह्मण्यया
					brāhmaṇyayā 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्याभिः
					brāhmaṇyābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					ब्राह्मण्यायै
					brāhmaṇyāyai 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्याभ्यः
					brāhmaṇyābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					ब्राह्मण्यायाः
					brāhmaṇyāyāḥ 
		  		 | 
	  			
					
					ब्राह्मण्याभ्याम्
					brāhmaṇyābhyām 
		  		 | 
	  			
					
					ब्राह्मण्याभ्यः
					brāhmaṇyābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					ब्राह्मण्यायाः
					brāhmaṇyāyāḥ 
		  		 | 
	  			
					
					ब्राह्मण्ययोः
					brāhmaṇyayoḥ 
		  		 | 
	  			
					
					ब्राह्मण्यानाम्
					brāhmaṇyānām 
		  		 | 
	        
          | Locativo | 
      			
					
					ब्राह्मण्यायाम्
					brāhmaṇyāyām 
		  		 | 
	  			
					
					ब्राह्मण्ययोः
					brāhmaṇyayoḥ 
		  		 | 
	  			
					
					ब्राह्मण्यासु
					brāhmaṇyāsu 
		  		 |