| Singular | Dual | Plural |
Nominativo |
ब्राह्मण्या
brāhmaṇyā
|
ब्राह्मण्ये
brāhmaṇye
|
ब्राह्मण्याः
brāhmaṇyāḥ
|
Vocativo |
ब्राह्मण्ये
brāhmaṇye
|
ब्राह्मण्ये
brāhmaṇye
|
ब्राह्मण्याः
brāhmaṇyāḥ
|
Acusativo |
ब्राह्मण्याम्
brāhmaṇyām
|
ब्राह्मण्ये
brāhmaṇye
|
ब्राह्मण्याः
brāhmaṇyāḥ
|
Instrumental |
ब्राह्मण्यया
brāhmaṇyayā
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्याभिः
brāhmaṇyābhiḥ
|
Dativo |
ब्राह्मण्यायै
brāhmaṇyāyai
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्याभ्यः
brāhmaṇyābhyaḥ
|
Ablativo |
ब्राह्मण्यायाः
brāhmaṇyāyāḥ
|
ब्राह्मण्याभ्याम्
brāhmaṇyābhyām
|
ब्राह्मण्याभ्यः
brāhmaṇyābhyaḥ
|
Genitivo |
ब्राह्मण्यायाः
brāhmaṇyāyāḥ
|
ब्राह्मण्ययोः
brāhmaṇyayoḥ
|
ब्राह्मण्यानाम्
brāhmaṇyānām
|
Locativo |
ब्राह्मण्यायाम्
brāhmaṇyāyām
|
ब्राह्मण्ययोः
brāhmaṇyayoḥ
|
ब्राह्मण्यासु
brāhmaṇyāsu
|