| Singular | Dual | Plural | |
| Nominative | 
					
					ब्राह्मी
					brāhmī | 
	  			
					
					ब्राह्म्यौ
					brāhmyau | 
	  			
					
					ब्राह्म्यः
					brāhmyaḥ | 
	        
| Vocative | 
					
					ब्राह्मि
					brāhmi | 
	  			
					
					ब्राह्म्यौ
					brāhmyau | 
	  			
					
					ब्राह्म्यः
					brāhmyaḥ | 
	        
| Accusative | 
					
					ब्राह्मीम्
					brāhmīm | 
	  			
					
					ब्राह्म्यौ
					brāhmyau | 
	  			
					
					ब्राह्मीः
					brāhmīḥ | 
	        
| Instrumental | 
					
					ब्राह्म्या
					brāhmyā | 
	  			
					
					ब्राह्मीभ्याम्
					brāhmībhyām | 
	  			
					
					ब्राह्मीभिः
					brāhmībhiḥ | 
	        
| Dative | 
					
					ब्राह्म्यै
					brāhmyai | 
	  			
					
					ब्राह्मीभ्याम्
					brāhmībhyām | 
	  			
					
					ब्राह्मीभ्यः
					brāhmībhyaḥ | 
	        
| Ablative | 
					
					ब्राह्म्याः
					brāhmyāḥ | 
	  			
					
					ब्राह्मीभ्याम्
					brāhmībhyām | 
	  			
					
					ब्राह्मीभ्यः
					brāhmībhyaḥ | 
	        
| Genitive | 
					
					ब्राह्म्याः
					brāhmyāḥ | 
	  			
					
					ब्राह्म्योः
					brāhmyoḥ | 
	  			
					
					ब्राह्मीणाम्
					brāhmīṇām | 
	        
| Locative | 
					
					ब्राह्म्याम्
					brāhmyām | 
	  			
					
					ब्राह्म्योः
					brāhmyoḥ | 
	  			
					
					ब्राह्मीषु
					brāhmīṣu |