Singular | Dual | Plural | |
Nominative |
ब्राह्मी
brāhmī |
ब्राह्म्यौ
brāhmyau |
ब्राह्म्यः
brāhmyaḥ |
Vocative |
ब्राह्मि
brāhmi |
ब्राह्म्यौ
brāhmyau |
ब्राह्म्यः
brāhmyaḥ |
Accusative |
ब्राह्मीम्
brāhmīm |
ब्राह्म्यौ
brāhmyau |
ब्राह्मीः
brāhmīḥ |
Instrumental |
ब्राह्म्या
brāhmyā |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभिः
brāhmībhiḥ |
Dative |
ब्राह्म्यै
brāhmyai |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभ्यः
brāhmībhyaḥ |
Ablative |
ब्राह्म्याः
brāhmyāḥ |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभ्यः
brāhmībhyaḥ |
Genitive |
ब्राह्म्याः
brāhmyāḥ |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीणाम्
brāhmīṇām |
Locative |
ब्राह्म्याम्
brāhmyām |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीषु
brāhmīṣu |