Singular | Dual | Plural | |
Nominativo |
ब्राह्मी
brāhmī |
ब्राह्म्यौ
brāhmyau |
ब्राह्म्यः
brāhmyaḥ |
Vocativo |
ब्राह्मि
brāhmi |
ब्राह्म्यौ
brāhmyau |
ब्राह्म्यः
brāhmyaḥ |
Acusativo |
ब्राह्मीम्
brāhmīm |
ब्राह्म्यौ
brāhmyau |
ब्राह्मीः
brāhmīḥ |
Instrumental |
ब्राह्म्या
brāhmyā |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभिः
brāhmībhiḥ |
Dativo |
ब्राह्म्यै
brāhmyai |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभ्यः
brāhmībhyaḥ |
Ablativo |
ब्राह्म्याः
brāhmyāḥ |
ब्राह्मीभ्याम्
brāhmībhyām |
ब्राह्मीभ्यः
brāhmībhyaḥ |
Genitivo |
ब्राह्म्याः
brāhmyāḥ |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीणाम्
brāhmīṇām |
Locativo |
ब्राह्म्याम्
brāhmyām |
ब्राह्म्योः
brāhmyoḥ |
ब्राह्मीषु
brāhmīṣu |