Sanskrit tools

Sanskrit declension


Declension of भकक्षा bhakakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भकक्षा bhakakṣā
भकक्षे bhakakṣe
भकक्षाः bhakakṣāḥ
Vocative भकक्षे bhakakṣe
भकक्षे bhakakṣe
भकक्षाः bhakakṣāḥ
Accusative भकक्षाम् bhakakṣām
भकक्षे bhakakṣe
भकक्षाः bhakakṣāḥ
Instrumental भकक्षया bhakakṣayā
भकक्षाभ्याम् bhakakṣābhyām
भकक्षाभिः bhakakṣābhiḥ
Dative भकक्षायै bhakakṣāyai
भकक्षाभ्याम् bhakakṣābhyām
भकक्षाभ्यः bhakakṣābhyaḥ
Ablative भकक्षायाः bhakakṣāyāḥ
भकक्षाभ्याम् bhakakṣābhyām
भकक्षाभ्यः bhakakṣābhyaḥ
Genitive भकक्षायाः bhakakṣāyāḥ
भकक्षयोः bhakakṣayoḥ
भकक्षाणाम् bhakakṣāṇām
Locative भकक्षायाम् bhakakṣāyām
भकक्षयोः bhakakṣayoḥ
भकक्षासु bhakakṣāsu