Singular | Dual | Plural | |
Nominativo |
भकक्षा
bhakakṣā |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
Vocativo |
भकक्षे
bhakakṣe |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
Acusativo |
भकक्षाम्
bhakakṣām |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
Instrumental |
भकक्षया
bhakakṣayā |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभिः
bhakakṣābhiḥ |
Dativo |
भकक्षायै
bhakakṣāyai |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभ्यः
bhakakṣābhyaḥ |
Ablativo |
भकक्षायाः
bhakakṣāyāḥ |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभ्यः
bhakakṣābhyaḥ |
Genitivo |
भकक्षायाः
bhakakṣāyāḥ |
भकक्षयोः
bhakakṣayoḥ |
भकक्षाणाम्
bhakakṣāṇām |
Locativo |
भकक्षायाम्
bhakakṣāyām |
भकक्षयोः
bhakakṣayoḥ |
भकक्षासु
bhakakṣāsu |