| Singular | Dual | Plural | |
| Nominativo |
भकक्षा
bhakakṣā |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
| Vocativo |
भकक्षे
bhakakṣe |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
| Acusativo |
भकक्षाम्
bhakakṣām |
भकक्षे
bhakakṣe |
भकक्षाः
bhakakṣāḥ |
| Instrumental |
भकक्षया
bhakakṣayā |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभिः
bhakakṣābhiḥ |
| Dativo |
भकक्षायै
bhakakṣāyai |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभ्यः
bhakakṣābhyaḥ |
| Ablativo |
भकक्षायाः
bhakakṣāyāḥ |
भकक्षाभ्याम्
bhakakṣābhyām |
भकक्षाभ्यः
bhakakṣābhyaḥ |
| Genitivo |
भकक्षायाः
bhakakṣāyāḥ |
भकक्षयोः
bhakakṣayoḥ |
भकक्षाणाम्
bhakakṣāṇām |
| Locativo |
भकक्षायाम्
bhakakṣāyām |
भकक्षयोः
bhakakṣayoḥ |
भकक्षासु
bhakakṣāsu |