| Singular | Dual | Plural | |
| Nominativo | 
					
					भकक्षा
					bhakakṣā | 
	  			
					
					भकक्षे
					bhakakṣe | 
	  			
					
					भकक्षाः
					bhakakṣāḥ | 
	        
| Vocativo | 
					
					भकक्षे
					bhakakṣe | 
	  			
					
					भकक्षे
					bhakakṣe | 
	  			
					
					भकक्षाः
					bhakakṣāḥ | 
	        
| Acusativo | 
					
					भकक्षाम्
					bhakakṣām | 
	  			
					
					भकक्षे
					bhakakṣe | 
	  			
					
					भकक्षाः
					bhakakṣāḥ | 
	        
| Instrumental | 
					
					भकक्षया
					bhakakṣayā | 
	  			
					
					भकक्षाभ्याम्
					bhakakṣābhyām | 
	  			
					
					भकक्षाभिः
					bhakakṣābhiḥ | 
	        
| Dativo | 
					
					भकक्षायै
					bhakakṣāyai | 
	  			
					
					भकक्षाभ्याम्
					bhakakṣābhyām | 
	  			
					
					भकक्षाभ्यः
					bhakakṣābhyaḥ | 
	        
| Ablativo | 
					
					भकक्षायाः
					bhakakṣāyāḥ | 
	  			
					
					भकक्षाभ्याम्
					bhakakṣābhyām | 
	  			
					
					भकक्षाभ्यः
					bhakakṣābhyaḥ | 
	        
| Genitivo | 
					
					भकक्षायाः
					bhakakṣāyāḥ | 
	  			
					
					भकक्षयोः
					bhakakṣayoḥ | 
	  			
					
					भकक्षाणाम्
					bhakakṣāṇām | 
	        
| Locativo | 
					
					भकक्षायाम्
					bhakakṣāyām | 
	  			
					
					भकक्षयोः
					bhakakṣayoḥ | 
	  			
					
					भकक्षासु
					bhakakṣāsu |