| Singular | Dual | Plural | |
| Nominative |
भपा
bhapā |
भपे
bhape |
भपाः
bhapāḥ |
| Vocative |
भपे
bhape |
भपे
bhape |
भपाः
bhapāḥ |
| Accusative |
भपाम्
bhapām |
भपे
bhape |
भपाः
bhapāḥ |
| Instrumental |
भपया
bhapayā |
भपाभ्याम्
bhapābhyām |
भपाभिः
bhapābhiḥ |
| Dative |
भपायै
bhapāyai |
भपाभ्याम्
bhapābhyām |
भपाभ्यः
bhapābhyaḥ |
| Ablative |
भपायाः
bhapāyāḥ |
भपाभ्याम्
bhapābhyām |
भपाभ्यः
bhapābhyaḥ |
| Genitive |
भपायाः
bhapāyāḥ |
भपयोः
bhapayoḥ |
भपानाम्
bhapānām |
| Locative |
भपायाम्
bhapāyām |
भपयोः
bhapayoḥ |
भपासु
bhapāsu |