| Singular | Dual | Plural | |
| Nominativo | 
					
					भपा
					bhapā | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपाः
					bhapāḥ | 
	        
| Vocativo | 
					
					भपे
					bhape | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपाः
					bhapāḥ | 
	        
| Acusativo | 
					
					भपाम्
					bhapām | 
	  			
					
					भपे
					bhape | 
	  			
					
					भपाः
					bhapāḥ | 
	        
| Instrumental | 
					
					भपया
					bhapayā | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपाभिः
					bhapābhiḥ | 
	        
| Dativo | 
					
					भपायै
					bhapāyai | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपाभ्यः
					bhapābhyaḥ | 
	        
| Ablativo | 
					
					भपायाः
					bhapāyāḥ | 
	  			
					
					भपाभ्याम्
					bhapābhyām | 
	  			
					
					भपाभ्यः
					bhapābhyaḥ | 
	        
| Genitivo | 
					
					भपायाः
					bhapāyāḥ | 
	  			
					
					भपयोः
					bhapayoḥ | 
	  			
					
					भपानाम्
					bhapānām | 
	        
| Locativo | 
					
					भपायाम्
					bhapāyām | 
	  			
					
					भपयोः
					bhapayoḥ | 
	  			
					
					भपासु
					bhapāsu |