Singular | Dual | Plural | |
Nominativo |
भपा
bhapā |
भपे
bhape |
भपाः
bhapāḥ |
Vocativo |
भपे
bhape |
भपे
bhape |
भपाः
bhapāḥ |
Acusativo |
भपाम्
bhapām |
भपे
bhape |
भपाः
bhapāḥ |
Instrumental |
भपया
bhapayā |
भपाभ्याम्
bhapābhyām |
भपाभिः
bhapābhiḥ |
Dativo |
भपायै
bhapāyai |
भपाभ्याम्
bhapābhyām |
भपाभ्यः
bhapābhyaḥ |
Ablativo |
भपायाः
bhapāyāḥ |
भपाभ्याम्
bhapābhyām |
भपाभ्यः
bhapābhyaḥ |
Genitivo |
भपायाः
bhapāyāḥ |
भपयोः
bhapayoḥ |
भपानाम्
bhapānām |
Locativo |
भपायाम्
bhapāyām |
भपयोः
bhapayoḥ |
भपासु
bhapāsu |