Sanskrit tools

Sanskrit declension


Declension of भप्रशस्ता bhapraśastā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भप्रशस्ता bhapraśastā
भप्रशस्ते bhapraśaste
भप्रशस्ताः bhapraśastāḥ
Vocative भप्रशस्ते bhapraśaste
भप्रशस्ते bhapraśaste
भप्रशस्ताः bhapraśastāḥ
Accusative भप्रशस्ताम् bhapraśastām
भप्रशस्ते bhapraśaste
भप्रशस्ताः bhapraśastāḥ
Instrumental भप्रशस्तया bhapraśastayā
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्ताभिः bhapraśastābhiḥ
Dative भप्रशस्तायै bhapraśastāyai
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्ताभ्यः bhapraśastābhyaḥ
Ablative भप्रशस्तायाः bhapraśastāyāḥ
भप्रशस्ताभ्याम् bhapraśastābhyām
भप्रशस्ताभ्यः bhapraśastābhyaḥ
Genitive भप्रशस्तायाः bhapraśastāyāḥ
भप्रशस्तयोः bhapraśastayoḥ
भप्रशस्तानाम् bhapraśastānām
Locative भप्रशस्तायाम् bhapraśastāyām
भप्रशस्तयोः bhapraśastayoḥ
भप्रशस्तासु bhapraśastāsu