| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भप्रशस्ता
					bhapraśastā 
		  		 | 
	  			
					
					भप्रशस्ते
					bhapraśaste 
		  		 | 
	  			
					
					भप्रशस्ताः
					bhapraśastāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भप्रशस्ते
					bhapraśaste 
		  		 | 
	  			
					
					भप्रशस्ते
					bhapraśaste 
		  		 | 
	  			
					
					भप्रशस्ताः
					bhapraśastāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भप्रशस्ताम्
					bhapraśastām 
		  		 | 
	  			
					
					भप्रशस्ते
					bhapraśaste 
		  		 | 
	  			
					
					भप्रशस्ताः
					bhapraśastāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भप्रशस्तया
					bhapraśastayā 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्ताभिः
					bhapraśastābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भप्रशस्तायै
					bhapraśastāyai 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्ताभ्यः
					bhapraśastābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भप्रशस्तायाः
					bhapraśastāyāḥ 
		  		 | 
	  			
					
					भप्रशस्ताभ्याम्
					bhapraśastābhyām 
		  		 | 
	  			
					
					भप्रशस्ताभ्यः
					bhapraśastābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भप्रशस्तायाः
					bhapraśastāyāḥ 
		  		 | 
	  			
					
					भप्रशस्तयोः
					bhapraśastayoḥ 
		  		 | 
	  			
					
					भप्रशस्तानाम्
					bhapraśastānām 
		  		 | 
	        
          | Locative | 
      			
					
					भप्रशस्तायाम्
					bhapraśastāyām 
		  		 | 
	  			
					
					भप्रशस्तयोः
					bhapraśastayoḥ 
		  		 | 
	  			
					
					भप्रशस्तासु
					bhapraśastāsu 
		  		 |