| Singular | Dual | Plural |
Nominativo |
भप्रशस्ता
bhapraśastā
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
Vocativo |
भप्रशस्ते
bhapraśaste
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
Acusativo |
भप्रशस्ताम्
bhapraśastām
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
Instrumental |
भप्रशस्तया
bhapraśastayā
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभिः
bhapraśastābhiḥ
|
Dativo |
भप्रशस्तायै
bhapraśastāyai
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभ्यः
bhapraśastābhyaḥ
|
Ablativo |
भप्रशस्तायाः
bhapraśastāyāḥ
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभ्यः
bhapraśastābhyaḥ
|
Genitivo |
भप्रशस्तायाः
bhapraśastāyāḥ
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तानाम्
bhapraśastānām
|
Locativo |
भप्रशस्तायाम्
bhapraśastāyām
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तासु
bhapraśastāsu
|