| Singular | Dual | Plural |
| Nominativo |
भप्रशस्ता
bhapraśastā
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
| Vocativo |
भप्रशस्ते
bhapraśaste
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
| Acusativo |
भप्रशस्ताम्
bhapraśastām
|
भप्रशस्ते
bhapraśaste
|
भप्रशस्ताः
bhapraśastāḥ
|
| Instrumental |
भप्रशस्तया
bhapraśastayā
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभिः
bhapraśastābhiḥ
|
| Dativo |
भप्रशस्तायै
bhapraśastāyai
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभ्यः
bhapraśastābhyaḥ
|
| Ablativo |
भप्रशस्तायाः
bhapraśastāyāḥ
|
भप्रशस्ताभ्याम्
bhapraśastābhyām
|
भप्रशस्ताभ्यः
bhapraśastābhyaḥ
|
| Genitivo |
भप्रशस्तायाः
bhapraśastāyāḥ
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तानाम्
bhapraśastānām
|
| Locativo |
भप्रशस्तायाम्
bhapraśastāyām
|
भप्रशस्तयोः
bhapraśastayoḥ
|
भप्रशस्तासु
bhapraśastāsu
|