Sanskrit tools

Sanskrit declension


Declension of भभ्रम bhabhrama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भभ्रमः bhabhramaḥ
भभ्रमौ bhabhramau
भभ्रमाः bhabhramāḥ
Vocative भभ्रम bhabhrama
भभ्रमौ bhabhramau
भभ्रमाः bhabhramāḥ
Accusative भभ्रमम् bhabhramam
भभ्रमौ bhabhramau
भभ्रमान् bhabhramān
Instrumental भभ्रमेण bhabhrameṇa
भभ्रमाभ्याम् bhabhramābhyām
भभ्रमैः bhabhramaiḥ
Dative भभ्रमाय bhabhramāya
भभ्रमाभ्याम् bhabhramābhyām
भभ्रमेभ्यः bhabhramebhyaḥ
Ablative भभ्रमात् bhabhramāt
भभ्रमाभ्याम् bhabhramābhyām
भभ्रमेभ्यः bhabhramebhyaḥ
Genitive भभ्रमस्य bhabhramasya
भभ्रमयोः bhabhramayoḥ
भभ्रमाणाम् bhabhramāṇām
Locative भभ्रमे bhabhrame
भभ्रमयोः bhabhramayoḥ
भभ्रमेषु bhabhrameṣu