| Singular | Dual | Plural | |
| Nominativo | 
					
					भभ्रमः
					bhabhramaḥ | 
	  			
					
					भभ्रमौ
					bhabhramau | 
	  			
					
					भभ्रमाः
					bhabhramāḥ | 
	        
| Vocativo | 
					
					भभ्रम
					bhabhrama | 
	  			
					
					भभ्रमौ
					bhabhramau | 
	  			
					
					भभ्रमाः
					bhabhramāḥ | 
	        
| Acusativo | 
					
					भभ्रमम्
					bhabhramam | 
	  			
					
					भभ्रमौ
					bhabhramau | 
	  			
					
					भभ्रमान्
					bhabhramān | 
	        
| Instrumental | 
					
					भभ्रमेण
					bhabhrameṇa | 
	  			
					
					भभ्रमाभ्याम्
					bhabhramābhyām | 
	  			
					
					भभ्रमैः
					bhabhramaiḥ | 
	        
| Dativo | 
					
					भभ्रमाय
					bhabhramāya | 
	  			
					
					भभ्रमाभ्याम्
					bhabhramābhyām | 
	  			
					
					भभ्रमेभ्यः
					bhabhramebhyaḥ | 
	        
| Ablativo | 
					
					भभ्रमात्
					bhabhramāt | 
	  			
					
					भभ्रमाभ्याम्
					bhabhramābhyām | 
	  			
					
					भभ्रमेभ्यः
					bhabhramebhyaḥ | 
	        
| Genitivo | 
					
					भभ्रमस्य
					bhabhramasya | 
	  			
					
					भभ्रमयोः
					bhabhramayoḥ | 
	  			
					
					भभ्रमाणाम्
					bhabhramāṇām | 
	        
| Locativo | 
					
					भभ्रमे
					bhabhrame | 
	  			
					
					भभ्रमयोः
					bhabhramayoḥ | 
	  			
					
					भभ्रमेषु
					bhabhrameṣu |