Singular | Dual | Plural | |
Nominativo |
भभ्रमः
bhabhramaḥ |
भभ्रमौ
bhabhramau |
भभ्रमाः
bhabhramāḥ |
Vocativo |
भभ्रम
bhabhrama |
भभ्रमौ
bhabhramau |
भभ्रमाः
bhabhramāḥ |
Acusativo |
भभ्रमम्
bhabhramam |
भभ्रमौ
bhabhramau |
भभ्रमान्
bhabhramān |
Instrumental |
भभ्रमेण
bhabhrameṇa |
भभ्रमाभ्याम्
bhabhramābhyām |
भभ्रमैः
bhabhramaiḥ |
Dativo |
भभ्रमाय
bhabhramāya |
भभ्रमाभ्याम्
bhabhramābhyām |
भभ्रमेभ्यः
bhabhramebhyaḥ |
Ablativo |
भभ्रमात्
bhabhramāt |
भभ्रमाभ्याम्
bhabhramābhyām |
भभ्रमेभ्यः
bhabhramebhyaḥ |
Genitivo |
भभ्रमस्य
bhabhramasya |
भभ्रमयोः
bhabhramayoḥ |
भभ्रमाणाम्
bhabhramāṇām |
Locativo |
भभ्रमे
bhabhrame |
भभ्रमयोः
bhabhramayoḥ |
भभ्रमेषु
bhabhrameṣu |