Sanskrit tools

Sanskrit declension


Declension of भलता bhalatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भलता bhalatā
भलते bhalate
भलताः bhalatāḥ
Vocative भलते bhalate
भलते bhalate
भलताः bhalatāḥ
Accusative भलताम् bhalatām
भलते bhalate
भलताः bhalatāḥ
Instrumental भलतया bhalatayā
भलताभ्याम् bhalatābhyām
भलताभिः bhalatābhiḥ
Dative भलतायै bhalatāyai
भलताभ्याम् bhalatābhyām
भलताभ्यः bhalatābhyaḥ
Ablative भलतायाः bhalatāyāḥ
भलताभ्याम् bhalatābhyām
भलताभ्यः bhalatābhyaḥ
Genitive भलतायाः bhalatāyāḥ
भलतयोः bhalatayoḥ
भलतानाम् bhalatānām
Locative भलतायाम् bhalatāyām
भलतयोः bhalatayoḥ
भलतासु bhalatāsu