Singular | Dual | Plural | |
Nominative |
भलता
bhalatā |
भलते
bhalate |
भलताः
bhalatāḥ |
Vocative |
भलते
bhalate |
भलते
bhalate |
भलताः
bhalatāḥ |
Accusative |
भलताम्
bhalatām |
भलते
bhalate |
भलताः
bhalatāḥ |
Instrumental |
भलतया
bhalatayā |
भलताभ्याम्
bhalatābhyām |
भलताभिः
bhalatābhiḥ |
Dative |
भलतायै
bhalatāyai |
भलताभ्याम्
bhalatābhyām |
भलताभ्यः
bhalatābhyaḥ |
Ablative |
भलतायाः
bhalatāyāḥ |
भलताभ्याम्
bhalatābhyām |
भलताभ्यः
bhalatābhyaḥ |
Genitive |
भलतायाः
bhalatāyāḥ |
भलतयोः
bhalatayoḥ |
भलतानाम्
bhalatānām |
Locative |
भलतायाम्
bhalatāyām |
भलतयोः
bhalatayoḥ |
भलतासु
bhalatāsu |