| Singular | Dual | Plural | |
| Nominativo | 
					
					भलता
					bhalatā | 
	  			
					
					भलते
					bhalate | 
	  			
					
					भलताः
					bhalatāḥ | 
	        
| Vocativo | 
					
					भलते
					bhalate | 
	  			
					
					भलते
					bhalate | 
	  			
					
					भलताः
					bhalatāḥ | 
	        
| Acusativo | 
					
					भलताम्
					bhalatām | 
	  			
					
					भलते
					bhalate | 
	  			
					
					भलताः
					bhalatāḥ | 
	        
| Instrumental | 
					
					भलतया
					bhalatayā | 
	  			
					
					भलताभ्याम्
					bhalatābhyām | 
	  			
					
					भलताभिः
					bhalatābhiḥ | 
	        
| Dativo | 
					
					भलतायै
					bhalatāyai | 
	  			
					
					भलताभ्याम्
					bhalatābhyām | 
	  			
					
					भलताभ्यः
					bhalatābhyaḥ | 
	        
| Ablativo | 
					
					भलतायाः
					bhalatāyāḥ | 
	  			
					
					भलताभ्याम्
					bhalatābhyām | 
	  			
					
					भलताभ्यः
					bhalatābhyaḥ | 
	        
| Genitivo | 
					
					भलतायाः
					bhalatāyāḥ | 
	  			
					
					भलतयोः
					bhalatayoḥ | 
	  			
					
					भलतानाम्
					bhalatānām | 
	        
| Locativo | 
					
					भलतायाम्
					bhalatāyām | 
	  			
					
					भलतयोः
					bhalatayoḥ | 
	  			
					
					भलतासु
					bhalatāsu |