| Singular | Dual | Plural | |
| Nominativo |
भलता
bhalatā |
भलते
bhalate |
भलताः
bhalatāḥ |
| Vocativo |
भलते
bhalate |
भलते
bhalate |
भलताः
bhalatāḥ |
| Acusativo |
भलताम्
bhalatām |
भलते
bhalate |
भलताः
bhalatāḥ |
| Instrumental |
भलतया
bhalatayā |
भलताभ्याम्
bhalatābhyām |
भलताभिः
bhalatābhiḥ |
| Dativo |
भलतायै
bhalatāyai |
भलताभ्याम्
bhalatābhyām |
भलताभ्यः
bhalatābhyaḥ |
| Ablativo |
भलतायाः
bhalatāyāḥ |
भलताभ्याम्
bhalatābhyām |
भलताभ्यः
bhalatābhyaḥ |
| Genitivo |
भलतायाः
bhalatāyāḥ |
भलतयोः
bhalatayoḥ |
भलतानाम्
bhalatānām |
| Locativo |
भलतायाम्
bhalatāyām |
भलतयोः
bhalatayoḥ |
भलतासु
bhalatāsu |