Singular | Dual | Plural | |
Nominative |
भवर्गः
bhavargaḥ |
भवर्गौ
bhavargau |
भवर्गाः
bhavargāḥ |
Vocative |
भवर्ग
bhavarga |
भवर्गौ
bhavargau |
भवर्गाः
bhavargāḥ |
Accusative |
भवर्गम्
bhavargam |
भवर्गौ
bhavargau |
भवर्गान्
bhavargān |
Instrumental |
भवर्गेण
bhavargeṇa |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गैः
bhavargaiḥ |
Dative |
भवर्गाय
bhavargāya |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गेभ्यः
bhavargebhyaḥ |
Ablative |
भवर्गात्
bhavargāt |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गेभ्यः
bhavargebhyaḥ |
Genitive |
भवर्गस्य
bhavargasya |
भवर्गयोः
bhavargayoḥ |
भवर्गाणाम्
bhavargāṇām |
Locative |
भवर्गे
bhavarge |
भवर्गयोः
bhavargayoḥ |
भवर्गेषु
bhavargeṣu |