Sanskrit tools

Sanskrit declension


Declension of भवर्ग bhavarga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भवर्गः bhavargaḥ
भवर्गौ bhavargau
भवर्गाः bhavargāḥ
Vocative भवर्ग bhavarga
भवर्गौ bhavargau
भवर्गाः bhavargāḥ
Accusative भवर्गम् bhavargam
भवर्गौ bhavargau
भवर्गान् bhavargān
Instrumental भवर्गेण bhavargeṇa
भवर्गाभ्याम् bhavargābhyām
भवर्गैः bhavargaiḥ
Dative भवर्गाय bhavargāya
भवर्गाभ्याम् bhavargābhyām
भवर्गेभ्यः bhavargebhyaḥ
Ablative भवर्गात् bhavargāt
भवर्गाभ्याम् bhavargābhyām
भवर्गेभ्यः bhavargebhyaḥ
Genitive भवर्गस्य bhavargasya
भवर्गयोः bhavargayoḥ
भवर्गाणाम् bhavargāṇām
Locative भवर्गे bhavarge
भवर्गयोः bhavargayoḥ
भवर्गेषु bhavargeṣu