Singular | Dual | Plural | |
Nominativo |
भवर्गः
bhavargaḥ |
भवर्गौ
bhavargau |
भवर्गाः
bhavargāḥ |
Vocativo |
भवर्ग
bhavarga |
भवर्गौ
bhavargau |
भवर्गाः
bhavargāḥ |
Acusativo |
भवर्गम्
bhavargam |
भवर्गौ
bhavargau |
भवर्गान्
bhavargān |
Instrumental |
भवर्गेण
bhavargeṇa |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गैः
bhavargaiḥ |
Dativo |
भवर्गाय
bhavargāya |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गेभ्यः
bhavargebhyaḥ |
Ablativo |
भवर्गात्
bhavargāt |
भवर्गाभ्याम्
bhavargābhyām |
भवर्गेभ्यः
bhavargebhyaḥ |
Genitivo |
भवर्गस्य
bhavargasya |
भवर्गयोः
bhavargayoḥ |
भवर्गाणाम्
bhavargāṇām |
Locativo |
भवर्गे
bhavarge |
भवर्गयोः
bhavargayoḥ |
भवर्गेषु
bhavargeṣu |