| Singular | Dual | Plural | |
| Nominativo | 
					
					भवर्गः
					bhavargaḥ | 
	  			
					
					भवर्गौ
					bhavargau | 
	  			
					
					भवर्गाः
					bhavargāḥ | 
	        
| Vocativo | 
					
					भवर्ग
					bhavarga | 
	  			
					
					भवर्गौ
					bhavargau | 
	  			
					
					भवर्गाः
					bhavargāḥ | 
	        
| Acusativo | 
					
					भवर्गम्
					bhavargam | 
	  			
					
					भवर्गौ
					bhavargau | 
	  			
					
					भवर्गान्
					bhavargān | 
	        
| Instrumental | 
					
					भवर्गेण
					bhavargeṇa | 
	  			
					
					भवर्गाभ्याम्
					bhavargābhyām | 
	  			
					
					भवर्गैः
					bhavargaiḥ | 
	        
| Dativo | 
					
					भवर्गाय
					bhavargāya | 
	  			
					
					भवर्गाभ्याम्
					bhavargābhyām | 
	  			
					
					भवर्गेभ्यः
					bhavargebhyaḥ | 
	        
| Ablativo | 
					
					भवर्गात्
					bhavargāt | 
	  			
					
					भवर्गाभ्याम्
					bhavargābhyām | 
	  			
					
					भवर्गेभ्यः
					bhavargebhyaḥ | 
	        
| Genitivo | 
					
					भवर्गस्य
					bhavargasya | 
	  			
					
					भवर्गयोः
					bhavargayoḥ | 
	  			
					
					भवर्गाणाम्
					bhavargāṇām | 
	        
| Locativo | 
					
					भवर्गे
					bhavarge | 
	  			
					
					भवर्गयोः
					bhavargayoḥ | 
	  			
					
					भवर्गेषु
					bhavargeṣu |