Sanskrit tools

Sanskrit declension


Declension of भसूचक bhasūcaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भसूचकः bhasūcakaḥ
भसूचकौ bhasūcakau
भसूचकाः bhasūcakāḥ
Vocative भसूचक bhasūcaka
भसूचकौ bhasūcakau
भसूचकाः bhasūcakāḥ
Accusative भसूचकम् bhasūcakam
भसूचकौ bhasūcakau
भसूचकान् bhasūcakān
Instrumental भसूचकेन bhasūcakena
भसूचकाभ्याम् bhasūcakābhyām
भसूचकैः bhasūcakaiḥ
Dative भसूचकाय bhasūcakāya
भसूचकाभ्याम् bhasūcakābhyām
भसूचकेभ्यः bhasūcakebhyaḥ
Ablative भसूचकात् bhasūcakāt
भसूचकाभ्याम् bhasūcakābhyām
भसूचकेभ्यः bhasūcakebhyaḥ
Genitive भसूचकस्य bhasūcakasya
भसूचकयोः bhasūcakayoḥ
भसूचकानाम् bhasūcakānām
Locative भसूचके bhasūcake
भसूचकयोः bhasūcakayoḥ
भसूचकेषु bhasūcakeṣu