Singular | Dual | Plural | |
Nominative |
भसूचकः
bhasūcakaḥ |
भसूचकौ
bhasūcakau |
भसूचकाः
bhasūcakāḥ |
Vocative |
भसूचक
bhasūcaka |
भसूचकौ
bhasūcakau |
भसूचकाः
bhasūcakāḥ |
Accusative |
भसूचकम्
bhasūcakam |
भसूचकौ
bhasūcakau |
भसूचकान्
bhasūcakān |
Instrumental |
भसूचकेन
bhasūcakena |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकैः
bhasūcakaiḥ |
Dative |
भसूचकाय
bhasūcakāya |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकेभ्यः
bhasūcakebhyaḥ |
Ablative |
भसूचकात्
bhasūcakāt |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकेभ्यः
bhasūcakebhyaḥ |
Genitive |
भसूचकस्य
bhasūcakasya |
भसूचकयोः
bhasūcakayoḥ |
भसूचकानाम्
bhasūcakānām |
Locative |
भसूचके
bhasūcake |
भसूचकयोः
bhasūcakayoḥ |
भसूचकेषु
bhasūcakeṣu |