Herramientas de sánscrito

Declinación del sánscrito


Declinación de भसूचक bhasūcaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भसूचकः bhasūcakaḥ
भसूचकौ bhasūcakau
भसूचकाः bhasūcakāḥ
Vocativo भसूचक bhasūcaka
भसूचकौ bhasūcakau
भसूचकाः bhasūcakāḥ
Acusativo भसूचकम् bhasūcakam
भसूचकौ bhasūcakau
भसूचकान् bhasūcakān
Instrumental भसूचकेन bhasūcakena
भसूचकाभ्याम् bhasūcakābhyām
भसूचकैः bhasūcakaiḥ
Dativo भसूचकाय bhasūcakāya
भसूचकाभ्याम् bhasūcakābhyām
भसूचकेभ्यः bhasūcakebhyaḥ
Ablativo भसूचकात् bhasūcakāt
भसूचकाभ्याम् bhasūcakābhyām
भसूचकेभ्यः bhasūcakebhyaḥ
Genitivo भसूचकस्य bhasūcakasya
भसूचकयोः bhasūcakayoḥ
भसूचकानाम् bhasūcakānām
Locativo भसूचके bhasūcake
भसूचकयोः bhasūcakayoḥ
भसूचकेषु bhasūcakeṣu