| Singular | Dual | Plural | |
| Nominativo | 
					
					भसूचकः
					bhasūcakaḥ | 
	  			
					
					भसूचकौ
					bhasūcakau | 
	  			
					
					भसूचकाः
					bhasūcakāḥ | 
	        
| Vocativo | 
					
					भसूचक
					bhasūcaka | 
	  			
					
					भसूचकौ
					bhasūcakau | 
	  			
					
					भसूचकाः
					bhasūcakāḥ | 
	        
| Acusativo | 
					
					भसूचकम्
					bhasūcakam | 
	  			
					
					भसूचकौ
					bhasūcakau | 
	  			
					
					भसूचकान्
					bhasūcakān | 
	        
| Instrumental | 
					
					भसूचकेन
					bhasūcakena | 
	  			
					
					भसूचकाभ्याम्
					bhasūcakābhyām | 
	  			
					
					भसूचकैः
					bhasūcakaiḥ | 
	        
| Dativo | 
					
					भसूचकाय
					bhasūcakāya | 
	  			
					
					भसूचकाभ्याम्
					bhasūcakābhyām | 
	  			
					
					भसूचकेभ्यः
					bhasūcakebhyaḥ | 
	        
| Ablativo | 
					
					भसूचकात्
					bhasūcakāt | 
	  			
					
					भसूचकाभ्याम्
					bhasūcakābhyām | 
	  			
					
					भसूचकेभ्यः
					bhasūcakebhyaḥ | 
	        
| Genitivo | 
					
					भसूचकस्य
					bhasūcakasya | 
	  			
					
					भसूचकयोः
					bhasūcakayoḥ | 
	  			
					
					भसूचकानाम्
					bhasūcakānām | 
	        
| Locativo | 
					
					भसूचके
					bhasūcake | 
	  			
					
					भसूचकयोः
					bhasūcakayoḥ | 
	  			
					
					भसूचकेषु
					bhasūcakeṣu |