Singular | Dual | Plural | |
Nominativo |
भसूचकः
bhasūcakaḥ |
भसूचकौ
bhasūcakau |
भसूचकाः
bhasūcakāḥ |
Vocativo |
भसूचक
bhasūcaka |
भसूचकौ
bhasūcakau |
भसूचकाः
bhasūcakāḥ |
Acusativo |
भसूचकम्
bhasūcakam |
भसूचकौ
bhasūcakau |
भसूचकान्
bhasūcakān |
Instrumental |
भसूचकेन
bhasūcakena |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकैः
bhasūcakaiḥ |
Dativo |
भसूचकाय
bhasūcakāya |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकेभ्यः
bhasūcakebhyaḥ |
Ablativo |
भसूचकात्
bhasūcakāt |
भसूचकाभ्याम्
bhasūcakābhyām |
भसूचकेभ्यः
bhasūcakebhyaḥ |
Genitivo |
भसूचकस्य
bhasūcakasya |
भसूचकयोः
bhasūcakayoḥ |
भसूचकानाम्
bhasūcakānām |
Locativo |
भसूचके
bhasūcake |
भसूचकयोः
bhasūcakayoḥ |
भसूचकेषु
bhasūcakeṣu |