Sanskrit tools

Sanskrit declension


Declension of भक्षंकृता bhakṣaṁkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षंकृता bhakṣaṁkṛtā
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Vocative भक्षंकृते bhakṣaṁkṛte
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Accusative भक्षंकृताम् bhakṣaṁkṛtām
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Instrumental भक्षंकृतया bhakṣaṁkṛtayā
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभिः bhakṣaṁkṛtābhiḥ
Dative भक्षंकृतायै bhakṣaṁkṛtāyai
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभ्यः bhakṣaṁkṛtābhyaḥ
Ablative भक्षंकृतायाः bhakṣaṁkṛtāyāḥ
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभ्यः bhakṣaṁkṛtābhyaḥ
Genitive भक्षंकृतायाः bhakṣaṁkṛtāyāḥ
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतानाम् bhakṣaṁkṛtānām
Locative भक्षंकृतायाम् bhakṣaṁkṛtāyām
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतासु bhakṣaṁkṛtāsu