| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षंकृता
					bhakṣaṁkṛtā 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृताः
					bhakṣaṁkṛtāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृताः
					bhakṣaṁkṛtāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षंकृताम्
					bhakṣaṁkṛtām 
		  		 | 
	  			
					
					भक्षंकृते
					bhakṣaṁkṛte 
		  		 | 
	  			
					
					भक्षंकृताः
					bhakṣaṁkṛtāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षंकृतया
					bhakṣaṁkṛtayā 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृताभिः
					bhakṣaṁkṛtābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षंकृतायै
					bhakṣaṁkṛtāyai 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृताभ्यः
					bhakṣaṁkṛtābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षंकृतायाः
					bhakṣaṁkṛtāyāḥ 
		  		 | 
	  			
					
					भक्षंकृताभ्याम्
					bhakṣaṁkṛtābhyām 
		  		 | 
	  			
					
					भक्षंकृताभ्यः
					bhakṣaṁkṛtābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षंकृतायाः
					bhakṣaṁkṛtāyāḥ 
		  		 | 
	  			
					
					भक्षंकृतयोः
					bhakṣaṁkṛtayoḥ 
		  		 | 
	  			
					
					भक्षंकृतानाम्
					bhakṣaṁkṛtānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षंकृतायाम्
					bhakṣaṁkṛtāyām 
		  		 | 
	  			
					
					भक्षंकृतयोः
					bhakṣaṁkṛtayoḥ 
		  		 | 
	  			
					
					भक्षंकृतासु
					bhakṣaṁkṛtāsu 
		  		 |