Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षंकृता bhakṣaṁkṛtā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षंकृता bhakṣaṁkṛtā
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Vocativo भक्षंकृते bhakṣaṁkṛte
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Acusativo भक्षंकृताम् bhakṣaṁkṛtām
भक्षंकृते bhakṣaṁkṛte
भक्षंकृताः bhakṣaṁkṛtāḥ
Instrumental भक्षंकृतया bhakṣaṁkṛtayā
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभिः bhakṣaṁkṛtābhiḥ
Dativo भक्षंकृतायै bhakṣaṁkṛtāyai
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभ्यः bhakṣaṁkṛtābhyaḥ
Ablativo भक्षंकृतायाः bhakṣaṁkṛtāyāḥ
भक्षंकृताभ्याम् bhakṣaṁkṛtābhyām
भक्षंकृताभ्यः bhakṣaṁkṛtābhyaḥ
Genitivo भक्षंकृतायाः bhakṣaṁkṛtāyāḥ
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतानाम् bhakṣaṁkṛtānām
Locativo भक्षंकृतायाम् bhakṣaṁkṛtāyām
भक्षंकृतयोः bhakṣaṁkṛtayoḥ
भक्षंकृतासु bhakṣaṁkṛtāsu