| Singular | Dual | Plural |
Nominativo |
भक्षंकृता
bhakṣaṁkṛtā
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृताः
bhakṣaṁkṛtāḥ
|
Vocativo |
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृताः
bhakṣaṁkṛtāḥ
|
Acusativo |
भक्षंकृताम्
bhakṣaṁkṛtām
|
भक्षंकृते
bhakṣaṁkṛte
|
भक्षंकृताः
bhakṣaṁkṛtāḥ
|
Instrumental |
भक्षंकृतया
bhakṣaṁkṛtayā
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृताभिः
bhakṣaṁkṛtābhiḥ
|
Dativo |
भक्षंकृतायै
bhakṣaṁkṛtāyai
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृताभ्यः
bhakṣaṁkṛtābhyaḥ
|
Ablativo |
भक्षंकृतायाः
bhakṣaṁkṛtāyāḥ
|
भक्षंकृताभ्याम्
bhakṣaṁkṛtābhyām
|
भक्षंकृताभ्यः
bhakṣaṁkṛtābhyaḥ
|
Genitivo |
भक्षंकृतायाः
bhakṣaṁkṛtāyāḥ
|
भक्षंकृतयोः
bhakṣaṁkṛtayoḥ
|
भक्षंकृतानाम्
bhakṣaṁkṛtānām
|
Locativo |
भक्षंकृतायाम्
bhakṣaṁkṛtāyām
|
भक्षंकृतयोः
bhakṣaṁkṛtayoḥ
|
भक्षंकृतासु
bhakṣaṁkṛtāsu
|