Sanskrit tools

Sanskrit declension


Declension of भक्षबीज bhakṣabīja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षबीजः bhakṣabījaḥ
भक्षबीजौ bhakṣabījau
भक्षबीजाः bhakṣabījāḥ
Vocative भक्षबीज bhakṣabīja
भक्षबीजौ bhakṣabījau
भक्षबीजाः bhakṣabījāḥ
Accusative भक्षबीजम् bhakṣabījam
भक्षबीजौ bhakṣabījau
भक्षबीजान् bhakṣabījān
Instrumental भक्षबीजेन bhakṣabījena
भक्षबीजाभ्याम् bhakṣabījābhyām
भक्षबीजैः bhakṣabījaiḥ
Dative भक्षबीजाय bhakṣabījāya
भक्षबीजाभ्याम् bhakṣabījābhyām
भक्षबीजेभ्यः bhakṣabījebhyaḥ
Ablative भक्षबीजात् bhakṣabījāt
भक्षबीजाभ्याम् bhakṣabījābhyām
भक्षबीजेभ्यः bhakṣabījebhyaḥ
Genitive भक्षबीजस्य bhakṣabījasya
भक्षबीजयोः bhakṣabījayoḥ
भक्षबीजानाम् bhakṣabījānām
Locative भक्षबीजे bhakṣabīje
भक्षबीजयोः bhakṣabījayoḥ
भक्षबीजेषु bhakṣabījeṣu