| Singular | Dual | Plural |
Nominativo |
भक्षबीजः
bhakṣabījaḥ
|
भक्षबीजौ
bhakṣabījau
|
भक्षबीजाः
bhakṣabījāḥ
|
Vocativo |
भक्षबीज
bhakṣabīja
|
भक्षबीजौ
bhakṣabījau
|
भक्षबीजाः
bhakṣabījāḥ
|
Acusativo |
भक्षबीजम्
bhakṣabījam
|
भक्षबीजौ
bhakṣabījau
|
भक्षबीजान्
bhakṣabījān
|
Instrumental |
भक्षबीजेन
bhakṣabījena
|
भक्षबीजाभ्याम्
bhakṣabījābhyām
|
भक्षबीजैः
bhakṣabījaiḥ
|
Dativo |
भक्षबीजाय
bhakṣabījāya
|
भक्षबीजाभ्याम्
bhakṣabījābhyām
|
भक्षबीजेभ्यः
bhakṣabījebhyaḥ
|
Ablativo |
भक्षबीजात्
bhakṣabījāt
|
भक्षबीजाभ्याम्
bhakṣabījābhyām
|
भक्षबीजेभ्यः
bhakṣabījebhyaḥ
|
Genitivo |
भक्षबीजस्य
bhakṣabījasya
|
भक्षबीजयोः
bhakṣabījayoḥ
|
भक्षबीजानाम्
bhakṣabījānām
|
Locativo |
भक्षबीजे
bhakṣabīje
|
भक्षबीजयोः
bhakṣabījayoḥ
|
भक्षबीजेषु
bhakṣabījeṣu
|