| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षबीजः
					bhakṣabījaḥ 
		  		 | 
	  			
					
					भक्षबीजौ
					bhakṣabījau 
		  		 | 
	  			
					
					भक्षबीजाः
					bhakṣabījāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षबीज
					bhakṣabīja 
		  		 | 
	  			
					
					भक्षबीजौ
					bhakṣabījau 
		  		 | 
	  			
					
					भक्षबीजाः
					bhakṣabījāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षबीजम्
					bhakṣabījam 
		  		 | 
	  			
					
					भक्षबीजौ
					bhakṣabījau 
		  		 | 
	  			
					
					भक्षबीजान्
					bhakṣabījān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षबीजेन
					bhakṣabījena 
		  		 | 
	  			
					
					भक्षबीजाभ्याम्
					bhakṣabījābhyām 
		  		 | 
	  			
					
					भक्षबीजैः
					bhakṣabījaiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षबीजाय
					bhakṣabījāya 
		  		 | 
	  			
					
					भक्षबीजाभ्याम्
					bhakṣabījābhyām 
		  		 | 
	  			
					
					भक्षबीजेभ्यः
					bhakṣabījebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षबीजात्
					bhakṣabījāt 
		  		 | 
	  			
					
					भक्षबीजाभ्याम्
					bhakṣabījābhyām 
		  		 | 
	  			
					
					भक्षबीजेभ्यः
					bhakṣabījebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षबीजस्य
					bhakṣabījasya 
		  		 | 
	  			
					
					भक्षबीजयोः
					bhakṣabījayoḥ 
		  		 | 
	  			
					
					भक्षबीजानाम्
					bhakṣabījānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षबीजे
					bhakṣabīje 
		  		 | 
	  			
					
					भक्षबीजयोः
					bhakṣabījayoḥ 
		  		 | 
	  			
					
					भक्षबीजेषु
					bhakṣabījeṣu 
		  		 |