Sanskrit tools

Sanskrit declension


Declension of भक्षमन्त्र bhakṣamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षमन्त्रः bhakṣamantraḥ
भक्षमन्त्रौ bhakṣamantrau
भक्षमन्त्राः bhakṣamantrāḥ
Vocative भक्षमन्त्र bhakṣamantra
भक्षमन्त्रौ bhakṣamantrau
भक्षमन्त्राः bhakṣamantrāḥ
Accusative भक्षमन्त्रम् bhakṣamantram
भक्षमन्त्रौ bhakṣamantrau
भक्षमन्त्रान् bhakṣamantrān
Instrumental भक्षमन्त्रेण bhakṣamantreṇa
भक्षमन्त्राभ्याम् bhakṣamantrābhyām
भक्षमन्त्रैः bhakṣamantraiḥ
Dative भक्षमन्त्राय bhakṣamantrāya
भक्षमन्त्राभ्याम् bhakṣamantrābhyām
भक्षमन्त्रेभ्यः bhakṣamantrebhyaḥ
Ablative भक्षमन्त्रात् bhakṣamantrāt
भक्षमन्त्राभ्याम् bhakṣamantrābhyām
भक्षमन्त्रेभ्यः bhakṣamantrebhyaḥ
Genitive भक्षमन्त्रस्य bhakṣamantrasya
भक्षमन्त्रयोः bhakṣamantrayoḥ
भक्षमन्त्राणाम् bhakṣamantrāṇām
Locative भक्षमन्त्रे bhakṣamantre
भक्षमन्त्रयोः bhakṣamantrayoḥ
भक्षमन्त्रेषु bhakṣamantreṣu