| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षमन्त्रः
					bhakṣamantraḥ 
		  		 | 
	  			
					
					भक्षमन्त्रौ
					bhakṣamantrau 
		  		 | 
	  			
					
					भक्षमन्त्राः
					bhakṣamantrāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षमन्त्र
					bhakṣamantra 
		  		 | 
	  			
					
					भक्षमन्त्रौ
					bhakṣamantrau 
		  		 | 
	  			
					
					भक्षमन्त्राः
					bhakṣamantrāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षमन्त्रम्
					bhakṣamantram 
		  		 | 
	  			
					
					भक्षमन्त्रौ
					bhakṣamantrau 
		  		 | 
	  			
					
					भक्षमन्त्रान्
					bhakṣamantrān 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षमन्त्रेण
					bhakṣamantreṇa 
		  		 | 
	  			
					
					भक्षमन्त्राभ्याम्
					bhakṣamantrābhyām 
		  		 | 
	  			
					
					भक्षमन्त्रैः
					bhakṣamantraiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षमन्त्राय
					bhakṣamantrāya 
		  		 | 
	  			
					
					भक्षमन्त्राभ्याम्
					bhakṣamantrābhyām 
		  		 | 
	  			
					
					भक्षमन्त्रेभ्यः
					bhakṣamantrebhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षमन्त्रात्
					bhakṣamantrāt 
		  		 | 
	  			
					
					भक्षमन्त्राभ्याम्
					bhakṣamantrābhyām 
		  		 | 
	  			
					
					भक्षमन्त्रेभ्यः
					bhakṣamantrebhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षमन्त्रस्य
					bhakṣamantrasya 
		  		 | 
	  			
					
					भक्षमन्त्रयोः
					bhakṣamantrayoḥ 
		  		 | 
	  			
					
					भक्षमन्त्राणाम्
					bhakṣamantrāṇām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षमन्त्रे
					bhakṣamantre 
		  		 | 
	  			
					
					भक्षमन्त्रयोः
					bhakṣamantrayoḥ 
		  		 | 
	  			
					
					भक्षमन्त्रेषु
					bhakṣamantreṣu 
		  		 |