| Singular | Dual | Plural |
| Nominativo |
भक्षमन्त्रः
bhakṣamantraḥ
|
भक्षमन्त्रौ
bhakṣamantrau
|
भक्षमन्त्राः
bhakṣamantrāḥ
|
| Vocativo |
भक्षमन्त्र
bhakṣamantra
|
भक्षमन्त्रौ
bhakṣamantrau
|
भक्षमन्त्राः
bhakṣamantrāḥ
|
| Acusativo |
भक्षमन्त्रम्
bhakṣamantram
|
भक्षमन्त्रौ
bhakṣamantrau
|
भक्षमन्त्रान्
bhakṣamantrān
|
| Instrumental |
भक्षमन्त्रेण
bhakṣamantreṇa
|
भक्षमन्त्राभ्याम्
bhakṣamantrābhyām
|
भक्षमन्त्रैः
bhakṣamantraiḥ
|
| Dativo |
भक्षमन्त्राय
bhakṣamantrāya
|
भक्षमन्त्राभ्याम्
bhakṣamantrābhyām
|
भक्षमन्त्रेभ्यः
bhakṣamantrebhyaḥ
|
| Ablativo |
भक्षमन्त्रात्
bhakṣamantrāt
|
भक्षमन्त्राभ्याम्
bhakṣamantrābhyām
|
भक्षमन्त्रेभ्यः
bhakṣamantrebhyaḥ
|
| Genitivo |
भक्षमन्त्रस्य
bhakṣamantrasya
|
भक्षमन्त्रयोः
bhakṣamantrayoḥ
|
भक्षमन्त्राणाम्
bhakṣamantrāṇām
|
| Locativo |
भक्षमन्त्रे
bhakṣamantre
|
भक्षमन्त्रयोः
bhakṣamantrayoḥ
|
भक्षमन्त्रेषु
bhakṣamantreṣu
|