Sanskrit tools

Sanskrit declension


Declension of भक्षका bhakṣakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षका bhakṣakā
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Vocative भक्षके bhakṣake
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Accusative भक्षकाम् bhakṣakām
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Instrumental भक्षकया bhakṣakayā
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभिः bhakṣakābhiḥ
Dative भक्षकायै bhakṣakāyai
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभ्यः bhakṣakābhyaḥ
Ablative भक्षकायाः bhakṣakāyāḥ
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभ्यः bhakṣakābhyaḥ
Genitive भक्षकायाः bhakṣakāyāḥ
भक्षकयोः bhakṣakayoḥ
भक्षकाणाम् bhakṣakāṇām
Locative भक्षकायाम् bhakṣakāyām
भक्षकयोः bhakṣakayoḥ
भक्षकासु bhakṣakāsu