| Singular | Dual | Plural | |
| Nominative | 
					
					भक्षका
					bhakṣakā | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Vocative | 
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Accusative | 
					
					भक्षकाम्
					bhakṣakām | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Instrumental | 
					
					भक्षकया
					bhakṣakayā | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभिः
					bhakṣakābhiḥ | 
	        
| Dative | 
					
					भक्षकायै
					bhakṣakāyai | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभ्यः
					bhakṣakābhyaḥ | 
	        
| Ablative | 
					
					भक्षकायाः
					bhakṣakāyāḥ | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभ्यः
					bhakṣakābhyaḥ | 
	        
| Genitive | 
					
					भक्षकायाः
					bhakṣakāyāḥ | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकाणाम्
					bhakṣakāṇām | 
	        
| Locative | 
					
					भक्षकायाम्
					bhakṣakāyām | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकासु
					bhakṣakāsu |