Ferramentas de sânscrito

Declinação do sânscrito


Declinação de भक्षका bhakṣakā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षका bhakṣakā
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Vocativo भक्षके bhakṣake
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Acusativo भक्षकाम् bhakṣakām
भक्षके bhakṣake
भक्षकाः bhakṣakāḥ
Instrumental भक्षकया bhakṣakayā
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभिः bhakṣakābhiḥ
Dativo भक्षकायै bhakṣakāyai
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभ्यः bhakṣakābhyaḥ
Ablativo भक्षकायाः bhakṣakāyāḥ
भक्षकाभ्याम् bhakṣakābhyām
भक्षकाभ्यः bhakṣakābhyaḥ
Genitivo भक्षकायाः bhakṣakāyāḥ
भक्षकयोः bhakṣakayoḥ
भक्षकाणाम् bhakṣakāṇām
Locativo भक्षकायाम् bhakṣakāyām
भक्षकयोः bhakṣakayoḥ
भक्षकासु bhakṣakāsu