Singular | Dual | Plural | |
Nominativo |
भक्षका
bhakṣakā |
भक्षके
bhakṣake |
भक्षकाः
bhakṣakāḥ |
Vocativo |
भक्षके
bhakṣake |
भक्षके
bhakṣake |
भक्षकाः
bhakṣakāḥ |
Acusativo |
भक्षकाम्
bhakṣakām |
भक्षके
bhakṣake |
भक्षकाः
bhakṣakāḥ |
Instrumental |
भक्षकया
bhakṣakayā |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकाभिः
bhakṣakābhiḥ |
Dativo |
भक्षकायै
bhakṣakāyai |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकाभ्यः
bhakṣakābhyaḥ |
Ablativo |
भक्षकायाः
bhakṣakāyāḥ |
भक्षकाभ्याम्
bhakṣakābhyām |
भक्षकाभ्यः
bhakṣakābhyaḥ |
Genitivo |
भक्षकायाः
bhakṣakāyāḥ |
भक्षकयोः
bhakṣakayoḥ |
भक्षकाणाम्
bhakṣakāṇām |
Locativo |
भक्षकायाम्
bhakṣakāyām |
भक्षकयोः
bhakṣakayoḥ |
भक्षकासु
bhakṣakāsu |