| Singular | Dual | Plural | |
| Nominativo | 
					
					भक्षका
					bhakṣakā | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Vocativo | 
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Acusativo | 
					
					भक्षकाम्
					bhakṣakām | 
	  			
					
					भक्षके
					bhakṣake | 
	  			
					
					भक्षकाः
					bhakṣakāḥ | 
	        
| Instrumental | 
					
					भक्षकया
					bhakṣakayā | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभिः
					bhakṣakābhiḥ | 
	        
| Dativo | 
					
					भक्षकायै
					bhakṣakāyai | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभ्यः
					bhakṣakābhyaḥ | 
	        
| Ablativo | 
					
					भक्षकायाः
					bhakṣakāyāḥ | 
	  			
					
					भक्षकाभ्याम्
					bhakṣakābhyām | 
	  			
					
					भक्षकाभ्यः
					bhakṣakābhyaḥ | 
	        
| Genitivo | 
					
					भक्षकायाः
					bhakṣakāyāḥ | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकाणाम्
					bhakṣakāṇām | 
	        
| Locativo | 
					
					भक्षकायाम्
					bhakṣakāyām | 
	  			
					
					भक्षकयोः
					bhakṣakayoḥ | 
	  			
					
					भक्षकासु
					bhakṣakāsu |