| Singular | Dual | Plural | 
	      | Nominative | 
      			
					
					भक्षिका
					bhakṣikā 
		  		 | 
	  			
					
					भक्षिके
					bhakṣike 
		  		 | 
	  			
					
					भक्षिकाः
					bhakṣikāḥ 
		  		 | 
	        
          | Vocative | 
      			
					
					भक्षिके
					bhakṣike 
		  		 | 
	  			
					
					भक्षिके
					bhakṣike 
		  		 | 
	  			
					
					भक्षिकाः
					bhakṣikāḥ 
		  		 | 
	        
          | Accusative | 
      			
					
					भक्षिकाम्
					bhakṣikām 
		  		 | 
	  			
					
					भक्षिके
					bhakṣike 
		  		 | 
	  			
					
					भक्षिकाः
					bhakṣikāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षिकया
					bhakṣikayā 
		  		 | 
	  			
					
					भक्षिकाभ्याम्
					bhakṣikābhyām 
		  		 | 
	  			
					
					भक्षिकाभिः
					bhakṣikābhiḥ 
		  		 | 
	        
          | Dative | 
      			
					
					भक्षिकायै
					bhakṣikāyai 
		  		 | 
	  			
					
					भक्षिकाभ्याम्
					bhakṣikābhyām 
		  		 | 
	  			
					
					भक्षिकाभ्यः
					bhakṣikābhyaḥ 
		  		 | 
	        
          | Ablative | 
      			
					
					भक्षिकायाः
					bhakṣikāyāḥ 
		  		 | 
	  			
					
					भक्षिकाभ्याम्
					bhakṣikābhyām 
		  		 | 
	  			
					
					भक्षिकाभ्यः
					bhakṣikābhyaḥ 
		  		 | 
	        
          | Genitive | 
      			
					
					भक्षिकायाः
					bhakṣikāyāḥ 
		  		 | 
	  			
					
					भक्षिकयोः
					bhakṣikayoḥ 
		  		 | 
	  			
					
					भक्षिकाणाम्
					bhakṣikāṇām 
		  		 | 
	        
          | Locative | 
      			
					
					भक्षिकायाम्
					bhakṣikāyām 
		  		 | 
	  			
					
					भक्षिकयोः
					bhakṣikayoḥ 
		  		 | 
	  			
					
					भक्षिकासु
					bhakṣikāsu 
		  		 |