Sanskrit tools

Sanskrit declension


Declension of भक्षिका bhakṣikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षिका bhakṣikā
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Vocative भक्षिके bhakṣike
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Accusative भक्षिकाम् bhakṣikām
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Instrumental भक्षिकया bhakṣikayā
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभिः bhakṣikābhiḥ
Dative भक्षिकायै bhakṣikāyai
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभ्यः bhakṣikābhyaḥ
Ablative भक्षिकायाः bhakṣikāyāḥ
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभ्यः bhakṣikābhyaḥ
Genitive भक्षिकायाः bhakṣikāyāḥ
भक्षिकयोः bhakṣikayoḥ
भक्षिकाणाम् bhakṣikāṇām
Locative भक्षिकायाम् bhakṣikāyām
भक्षिकयोः bhakṣikayoḥ
भक्षिकासु bhakṣikāsu