Singular | Dual | Plural | |
Nominative |
भक्षिका
bhakṣikā |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Vocative |
भक्षिके
bhakṣike |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Accusative |
भक्षिकाम्
bhakṣikām |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Instrumental |
भक्षिकया
bhakṣikayā |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभिः
bhakṣikābhiḥ |
Dative |
भक्षिकायै
bhakṣikāyai |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभ्यः
bhakṣikābhyaḥ |
Ablative |
भक्षिकायाः
bhakṣikāyāḥ |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभ्यः
bhakṣikābhyaḥ |
Genitive |
भक्षिकायाः
bhakṣikāyāḥ |
भक्षिकयोः
bhakṣikayoḥ |
भक्षिकाणाम्
bhakṣikāṇām |
Locative |
भक्षिकायाम्
bhakṣikāyām |
भक्षिकयोः
bhakṣikayoḥ |
भक्षिकासु
bhakṣikāsu |