| Singular | Dual | Plural |
| Nominativo |
भक्षिका
bhakṣikā
|
भक्षिके
bhakṣike
|
भक्षिकाः
bhakṣikāḥ
|
| Vocativo |
भक्षिके
bhakṣike
|
भक्षिके
bhakṣike
|
भक्षिकाः
bhakṣikāḥ
|
| Acusativo |
भक्षिकाम्
bhakṣikām
|
भक्षिके
bhakṣike
|
भक्षिकाः
bhakṣikāḥ
|
| Instrumental |
भक्षिकया
bhakṣikayā
|
भक्षिकाभ्याम्
bhakṣikābhyām
|
भक्षिकाभिः
bhakṣikābhiḥ
|
| Dativo |
भक्षिकायै
bhakṣikāyai
|
भक्षिकाभ्याम्
bhakṣikābhyām
|
भक्षिकाभ्यः
bhakṣikābhyaḥ
|
| Ablativo |
भक्षिकायाः
bhakṣikāyāḥ
|
भक्षिकाभ्याम्
bhakṣikābhyām
|
भक्षिकाभ्यः
bhakṣikābhyaḥ
|
| Genitivo |
भक्षिकायाः
bhakṣikāyāḥ
|
भक्षिकयोः
bhakṣikayoḥ
|
भक्षिकाणाम्
bhakṣikāṇām
|
| Locativo |
भक्षिकायाम्
bhakṣikāyām
|
भक्षिकयोः
bhakṣikayoḥ
|
भक्षिकासु
bhakṣikāsu
|