Herramientas de sánscrito

Declinación del sánscrito


Declinación de भक्षिका bhakṣikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo भक्षिका bhakṣikā
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Vocativo भक्षिके bhakṣike
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Acusativo भक्षिकाम् bhakṣikām
भक्षिके bhakṣike
भक्षिकाः bhakṣikāḥ
Instrumental भक्षिकया bhakṣikayā
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभिः bhakṣikābhiḥ
Dativo भक्षिकायै bhakṣikāyai
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभ्यः bhakṣikābhyaḥ
Ablativo भक्षिकायाः bhakṣikāyāḥ
भक्षिकाभ्याम् bhakṣikābhyām
भक्षिकाभ्यः bhakṣikābhyaḥ
Genitivo भक्षिकायाः bhakṣikāyāḥ
भक्षिकयोः bhakṣikayoḥ
भक्षिकाणाम् bhakṣikāṇām
Locativo भक्षिकायाम् bhakṣikāyām
भक्षिकयोः bhakṣikayoḥ
भक्षिकासु bhakṣikāsu