Singular | Dual | Plural | |
Nominativo |
भक्षिका
bhakṣikā |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Vocativo |
भक्षिके
bhakṣike |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Acusativo |
भक्षिकाम्
bhakṣikām |
भक्षिके
bhakṣike |
भक्षिकाः
bhakṣikāḥ |
Instrumental |
भक्षिकया
bhakṣikayā |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभिः
bhakṣikābhiḥ |
Dativo |
भक्षिकायै
bhakṣikāyai |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभ्यः
bhakṣikābhyaḥ |
Ablativo |
भक्षिकायाः
bhakṣikāyāḥ |
भक्षिकाभ्याम्
bhakṣikābhyām |
भक्षिकाभ्यः
bhakṣikābhyaḥ |
Genitivo |
भक्षिकायाः
bhakṣikāyāḥ |
भक्षिकयोः
bhakṣikayoḥ |
भक्षिकाणाम्
bhakṣikāṇām |
Locativo |
भक्षिकायाम्
bhakṣikāyām |
भक्षिकयोः
bhakṣikayoḥ |
भक्षिकासु
bhakṣikāsu |