| Singular | Dual | Plural |
Nominative |
भक्षणीयता
bhakṣaṇīyatā
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Vocative |
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Accusative |
भक्षणीयताम्
bhakṣaṇīyatām
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Instrumental |
भक्षणीयतया
bhakṣaṇīyatayā
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभिः
bhakṣaṇīyatābhiḥ
|
Dative |
भक्षणीयतायै
bhakṣaṇīyatāyai
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभ्यः
bhakṣaṇīyatābhyaḥ
|
Ablative |
भक्षणीयतायाः
bhakṣaṇīyatāyāḥ
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभ्यः
bhakṣaṇīyatābhyaḥ
|
Genitive |
भक्षणीयतायाः
bhakṣaṇīyatāyāḥ
|
भक्षणीयतयोः
bhakṣaṇīyatayoḥ
|
भक्षणीयतानाम्
bhakṣaṇīyatānām
|
Locative |
भक्षणीयतायाम्
bhakṣaṇīyatāyām
|
भक्षणीयतयोः
bhakṣaṇīyatayoḥ
|
भक्षणीयतासु
bhakṣaṇīyatāsu
|