Sanskrit tools

Sanskrit declension


Declension of भक्षणीयता bhakṣaṇīyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षणीयता bhakṣaṇīyatā
भक्षणीयते bhakṣaṇīyate
भक्षणीयताः bhakṣaṇīyatāḥ
Vocative भक्षणीयते bhakṣaṇīyate
भक्षणीयते bhakṣaṇīyate
भक्षणीयताः bhakṣaṇīyatāḥ
Accusative भक्षणीयताम् bhakṣaṇīyatām
भक्षणीयते bhakṣaṇīyate
भक्षणीयताः bhakṣaṇīyatāḥ
Instrumental भक्षणीयतया bhakṣaṇīyatayā
भक्षणीयताभ्याम् bhakṣaṇīyatābhyām
भक्षणीयताभिः bhakṣaṇīyatābhiḥ
Dative भक्षणीयतायै bhakṣaṇīyatāyai
भक्षणीयताभ्याम् bhakṣaṇīyatābhyām
भक्षणीयताभ्यः bhakṣaṇīyatābhyaḥ
Ablative भक्षणीयतायाः bhakṣaṇīyatāyāḥ
भक्षणीयताभ्याम् bhakṣaṇīyatābhyām
भक्षणीयताभ्यः bhakṣaṇīyatābhyaḥ
Genitive भक्षणीयतायाः bhakṣaṇīyatāyāḥ
भक्षणीयतयोः bhakṣaṇīyatayoḥ
भक्षणीयतानाम् bhakṣaṇīyatānām
Locative भक्षणीयतायाम् bhakṣaṇīyatāyām
भक्षणीयतयोः bhakṣaṇīyatayoḥ
भक्षणीयतासु bhakṣaṇīyatāsu