| Singular | Dual | Plural | 
	      | Nominativo | 
      			
					
					भक्षणीयता
					bhakṣaṇīyatā 
		  		 | 
	  			
					
					भक्षणीयते
					bhakṣaṇīyate 
		  		 | 
	  			
					
					भक्षणीयताः
					bhakṣaṇīyatāḥ 
		  		 | 
	        
          | Vocativo | 
      			
					
					भक्षणीयते
					bhakṣaṇīyate 
		  		 | 
	  			
					
					भक्षणीयते
					bhakṣaṇīyate 
		  		 | 
	  			
					
					भक्षणीयताः
					bhakṣaṇīyatāḥ 
		  		 | 
	        
          | Acusativo | 
      			
					
					भक्षणीयताम्
					bhakṣaṇīyatām 
		  		 | 
	  			
					
					भक्षणीयते
					bhakṣaṇīyate 
		  		 | 
	  			
					
					भक्षणीयताः
					bhakṣaṇīyatāḥ 
		  		 | 
	        
          | Instrumental | 
      			
					
					भक्षणीयतया
					bhakṣaṇīyatayā 
		  		 | 
	  			
					
					भक्षणीयताभ्याम्
					bhakṣaṇīyatābhyām 
		  		 | 
	  			
					
					भक्षणीयताभिः
					bhakṣaṇīyatābhiḥ 
		  		 | 
	        
          | Dativo | 
      			
					
					भक्षणीयतायै
					bhakṣaṇīyatāyai 
		  		 | 
	  			
					
					भक्षणीयताभ्याम्
					bhakṣaṇīyatābhyām 
		  		 | 
	  			
					
					भक्षणीयताभ्यः
					bhakṣaṇīyatābhyaḥ 
		  		 | 
	        
          | Ablativo | 
      			
					
					भक्षणीयतायाः
					bhakṣaṇīyatāyāḥ 
		  		 | 
	  			
					
					भक्षणीयताभ्याम्
					bhakṣaṇīyatābhyām 
		  		 | 
	  			
					
					भक्षणीयताभ्यः
					bhakṣaṇīyatābhyaḥ 
		  		 | 
	        
          | Genitivo | 
      			
					
					भक्षणीयतायाः
					bhakṣaṇīyatāyāḥ 
		  		 | 
	  			
					
					भक्षणीयतयोः
					bhakṣaṇīyatayoḥ 
		  		 | 
	  			
					
					भक्षणीयतानाम्
					bhakṣaṇīyatānām 
		  		 | 
	        
          | Locativo | 
      			
					
					भक्षणीयतायाम्
					bhakṣaṇīyatāyām 
		  		 | 
	  			
					
					भक्षणीयतयोः
					bhakṣaṇīyatayoḥ 
		  		 | 
	  			
					
					भक्षणीयतासु
					bhakṣaṇīyatāsu 
		  		 |