| Singular | Dual | Plural |
Nominativo |
भक्षणीयता
bhakṣaṇīyatā
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Vocativo |
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Acusativo |
भक्षणीयताम्
bhakṣaṇīyatām
|
भक्षणीयते
bhakṣaṇīyate
|
भक्षणीयताः
bhakṣaṇīyatāḥ
|
Instrumental |
भक्षणीयतया
bhakṣaṇīyatayā
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभिः
bhakṣaṇīyatābhiḥ
|
Dativo |
भक्षणीयतायै
bhakṣaṇīyatāyai
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभ्यः
bhakṣaṇīyatābhyaḥ
|
Ablativo |
भक्षणीयतायाः
bhakṣaṇīyatāyāḥ
|
भक्षणीयताभ्याम्
bhakṣaṇīyatābhyām
|
भक्षणीयताभ्यः
bhakṣaṇīyatābhyaḥ
|
Genitivo |
भक्षणीयतायाः
bhakṣaṇīyatāyāḥ
|
भक्षणीयतयोः
bhakṣaṇīyatayoḥ
|
भक्षणीयतानाम्
bhakṣaṇīyatānām
|
Locativo |
भक्षणीयतायाम्
bhakṣaṇīyatāyām
|
भक्षणीयतयोः
bhakṣaṇīyatayoḥ
|
भक्षणीयतासु
bhakṣaṇīyatāsu
|