Sanskrit tools

Sanskrit declension


Declension of भक्षयितव्या bhakṣayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative भक्षयितव्या bhakṣayitavyā
भक्षयितव्ये bhakṣayitavye
भक्षयितव्याः bhakṣayitavyāḥ
Vocative भक्षयितव्ये bhakṣayitavye
भक्षयितव्ये bhakṣayitavye
भक्षयितव्याः bhakṣayitavyāḥ
Accusative भक्षयितव्याम् bhakṣayitavyām
भक्षयितव्ये bhakṣayitavye
भक्षयितव्याः bhakṣayitavyāḥ
Instrumental भक्षयितव्यया bhakṣayitavyayā
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्याभिः bhakṣayitavyābhiḥ
Dative भक्षयितव्यायै bhakṣayitavyāyai
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्याभ्यः bhakṣayitavyābhyaḥ
Ablative भक्षयितव्यायाः bhakṣayitavyāyāḥ
भक्षयितव्याभ्याम् bhakṣayitavyābhyām
भक्षयितव्याभ्यः bhakṣayitavyābhyaḥ
Genitive भक्षयितव्यायाः bhakṣayitavyāyāḥ
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्यानाम् bhakṣayitavyānām
Locative भक्षयितव्यायाम् bhakṣayitavyāyām
भक्षयितव्ययोः bhakṣayitavyayoḥ
भक्षयितव्यासु bhakṣayitavyāsu